Declension table of ?gaviṣṭi_ā

Deva

FeminineSingularDualPlural
Nominativegaviṣṭi_ā gaviṣṭi_e gaviṣṭi_āḥ
Vocativegaviṣṭi_e gaviṣṭi_e gaviṣṭi_āḥ
Accusativegaviṣṭi_ām gaviṣṭi_e gaviṣṭi_āḥ
Instrumentalgaviṣṭi_ayā gaviṣṭi_ābhyām gaviṣṭi_ābhiḥ
Dativegaviṣṭi_āyai gaviṣṭi_ābhyām gaviṣṭi_ābhyaḥ
Ablativegaviṣṭi_āyāḥ gaviṣṭi_ābhyām gaviṣṭi_ābhyaḥ
Genitivegaviṣṭi_āyāḥ gaviṣṭi_ayoḥ gaviṣṭi_ānām
Locativegaviṣṭi_āyām gaviṣṭi_ayoḥ gaviṣṭi_āsu

Adverb -gaviṣṭi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria