Declension table of ?gaviṣṭhira

Deva

MasculineSingularDualPlural
Nominativegaviṣṭhiraḥ gaviṣṭhirau gaviṣṭhirāḥ
Vocativegaviṣṭhira gaviṣṭhirau gaviṣṭhirāḥ
Accusativegaviṣṭhiram gaviṣṭhirau gaviṣṭhirān
Instrumentalgaviṣṭhireṇa gaviṣṭhirābhyām gaviṣṭhiraiḥ gaviṣṭhirebhiḥ
Dativegaviṣṭhirāya gaviṣṭhirābhyām gaviṣṭhirebhyaḥ
Ablativegaviṣṭhirāt gaviṣṭhirābhyām gaviṣṭhirebhyaḥ
Genitivegaviṣṭhirasya gaviṣṭhirayoḥ gaviṣṭhirāṇām
Locativegaviṣṭhire gaviṣṭhirayoḥ gaviṣṭhireṣu

Compound gaviṣṭhira -

Adverb -gaviṣṭhiram -gaviṣṭhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria