Declension table of ?gaviṣṭha

Deva

MasculineSingularDualPlural
Nominativegaviṣṭhaḥ gaviṣṭhau gaviṣṭhāḥ
Vocativegaviṣṭha gaviṣṭhau gaviṣṭhāḥ
Accusativegaviṣṭham gaviṣṭhau gaviṣṭhān
Instrumentalgaviṣṭhena gaviṣṭhābhyām gaviṣṭhaiḥ gaviṣṭhebhiḥ
Dativegaviṣṭhāya gaviṣṭhābhyām gaviṣṭhebhyaḥ
Ablativegaviṣṭhāt gaviṣṭhābhyām gaviṣṭhebhyaḥ
Genitivegaviṣṭhasya gaviṣṭhayoḥ gaviṣṭhānām
Locativegaviṣṭhe gaviṣṭhayoḥ gaviṣṭheṣu

Compound gaviṣṭha -

Adverb -gaviṣṭham -gaviṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria