Declension table of ?gavedhukāsaktu

Deva

MasculineSingularDualPlural
Nominativegavedhukāsaktuḥ gavedhukāsaktū gavedhukāsaktavaḥ
Vocativegavedhukāsakto gavedhukāsaktū gavedhukāsaktavaḥ
Accusativegavedhukāsaktum gavedhukāsaktū gavedhukāsaktūn
Instrumentalgavedhukāsaktunā gavedhukāsaktubhyām gavedhukāsaktubhiḥ
Dativegavedhukāsaktave gavedhukāsaktubhyām gavedhukāsaktubhyaḥ
Ablativegavedhukāsaktoḥ gavedhukāsaktubhyām gavedhukāsaktubhyaḥ
Genitivegavedhukāsaktoḥ gavedhukāsaktvoḥ gavedhukāsaktūnām
Locativegavedhukāsaktau gavedhukāsaktvoḥ gavedhukāsaktuṣu

Compound gavedhukāsaktu -

Adverb -gavedhukāsaktu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria