Declension table of gaveṣaṇa

Deva

NeuterSingularDualPlural
Nominativegaveṣaṇam gaveṣaṇe gaveṣaṇāni
Vocativegaveṣaṇa gaveṣaṇe gaveṣaṇāni
Accusativegaveṣaṇam gaveṣaṇe gaveṣaṇāni
Instrumentalgaveṣaṇena gaveṣaṇābhyām gaveṣaṇaiḥ
Dativegaveṣaṇāya gaveṣaṇābhyām gaveṣaṇebhyaḥ
Ablativegaveṣaṇāt gaveṣaṇābhyām gaveṣaṇebhyaḥ
Genitivegaveṣaṇasya gaveṣaṇayoḥ gaveṣaṇānām
Locativegaveṣaṇe gaveṣaṇayoḥ gaveṣaṇeṣu

Compound gaveṣaṇa -

Adverb -gaveṣaṇam -gaveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria