Declension table of gaveṣaṇa

Deva

MasculineSingularDualPlural
Nominativegaveṣaṇaḥ gaveṣaṇau gaveṣaṇāḥ
Vocativegaveṣaṇa gaveṣaṇau gaveṣaṇāḥ
Accusativegaveṣaṇam gaveṣaṇau gaveṣaṇān
Instrumentalgaveṣaṇena gaveṣaṇābhyām gaveṣaṇaiḥ gaveṣaṇebhiḥ
Dativegaveṣaṇāya gaveṣaṇābhyām gaveṣaṇebhyaḥ
Ablativegaveṣaṇāt gaveṣaṇābhyām gaveṣaṇebhyaḥ
Genitivegaveṣaṇasya gaveṣaṇayoḥ gaveṣaṇānām
Locativegaveṣaṇe gaveṣaṇayoḥ gaveṣaṇeṣu

Compound gaveṣaṇa -

Adverb -gaveṣaṇam -gaveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria