Declension table of ?gavalgaṇa

Deva

MasculineSingularDualPlural
Nominativegavalgaṇaḥ gavalgaṇau gavalgaṇāḥ
Vocativegavalgaṇa gavalgaṇau gavalgaṇāḥ
Accusativegavalgaṇam gavalgaṇau gavalgaṇān
Instrumentalgavalgaṇena gavalgaṇābhyām gavalgaṇaiḥ gavalgaṇebhiḥ
Dativegavalgaṇāya gavalgaṇābhyām gavalgaṇebhyaḥ
Ablativegavalgaṇāt gavalgaṇābhyām gavalgaṇebhyaḥ
Genitivegavalgaṇasya gavalgaṇayoḥ gavalgaṇānām
Locativegavalgaṇe gavalgaṇayoḥ gavalgaṇeṣu

Compound gavalgaṇa -

Adverb -gavalgaṇam -gavalgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria