Declension table of ?gavala

Deva

MasculineSingularDualPlural
Nominativegavalaḥ gavalau gavalāḥ
Vocativegavala gavalau gavalāḥ
Accusativegavalam gavalau gavalān
Instrumentalgavalena gavalābhyām gavalaiḥ gavalebhiḥ
Dativegavalāya gavalābhyām gavalebhyaḥ
Ablativegavalāt gavalābhyām gavalebhyaḥ
Genitivegavalasya gavalayoḥ gavalānām
Locativegavale gavalayoḥ gavaleṣu

Compound gavala -

Adverb -gavalam -gavalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria