Declension table of ?gavaiḍaka

Deva

NeuterSingularDualPlural
Nominativegavaiḍakam gavaiḍake gavaiḍakāni
Vocativegavaiḍaka gavaiḍake gavaiḍakāni
Accusativegavaiḍakam gavaiḍake gavaiḍakāni
Instrumentalgavaiḍakena gavaiḍakābhyām gavaiḍakaiḥ
Dativegavaiḍakāya gavaiḍakābhyām gavaiḍakebhyaḥ
Ablativegavaiḍakāt gavaiḍakābhyām gavaiḍakebhyaḥ
Genitivegavaiḍakasya gavaiḍakayoḥ gavaiḍakānām
Locativegavaiḍake gavaiḍakayoḥ gavaiḍakeṣu

Compound gavaiḍaka -

Adverb -gavaiḍakam -gavaiḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria