Declension table of ?gavāñc

Deva

MasculineSingularDualPlural
Nominativegavāṅ gavāñcau gavāñcaḥ
Vocativegavāṅ gavāñcau gavāñcaḥ
Accusativegavāñcam gavāñcau gavāñcaḥ
Instrumentalgavāñcā gavāṅbhyām gavāṅbhiḥ
Dativegavāñce gavāṅbhyām gavāṅbhyaḥ
Ablativegavāñcaḥ gavāṅbhyām gavāṅbhyaḥ
Genitivegavāñcaḥ gavāñcoḥ gavāñcām
Locativegavāñci gavāñcoḥ gavāṅsu

Compound gavāṅ -

Adverb -gavāṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria