Declension table of ?gavāvika

Deva

NeuterSingularDualPlural
Nominativegavāvikam gavāvike gavāvikāni
Vocativegavāvika gavāvike gavāvikāni
Accusativegavāvikam gavāvike gavāvikāni
Instrumentalgavāvikena gavāvikābhyām gavāvikaiḥ
Dativegavāvikāya gavāvikābhyām gavāvikebhyaḥ
Ablativegavāvikāt gavāvikābhyām gavāvikebhyaḥ
Genitivegavāvikasya gavāvikayoḥ gavāvikānām
Locativegavāvike gavāvikayoḥ gavāvikeṣu

Compound gavāvika -

Adverb -gavāvikam -gavāvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria