Declension table of ?gavānṛta

Deva

NeuterSingularDualPlural
Nominativegavānṛtam gavānṛte gavānṛtāni
Vocativegavānṛta gavānṛte gavānṛtāni
Accusativegavānṛtam gavānṛte gavānṛtāni
Instrumentalgavānṛtena gavānṛtābhyām gavānṛtaiḥ
Dativegavānṛtāya gavānṛtābhyām gavānṛtebhyaḥ
Ablativegavānṛtāt gavānṛtābhyām gavānṛtebhyaḥ
Genitivegavānṛtasya gavānṛtayoḥ gavānṛtānām
Locativegavānṛte gavānṛtayoḥ gavānṛteṣu

Compound gavānṛta -

Adverb -gavānṛtam -gavānṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria