Declension table of ?gavāmmedha

Deva

MasculineSingularDualPlural
Nominativegavāmmedhaḥ gavāmmedhau gavāmmedhāḥ
Vocativegavāmmedha gavāmmedhau gavāmmedhāḥ
Accusativegavāmmedham gavāmmedhau gavāmmedhān
Instrumentalgavāmmedhena gavāmmedhābhyām gavāmmedhaiḥ gavāmmedhebhiḥ
Dativegavāmmedhāya gavāmmedhābhyām gavāmmedhebhyaḥ
Ablativegavāmmedhāt gavāmmedhābhyām gavāmmedhebhyaḥ
Genitivegavāmmedhasya gavāmmedhayoḥ gavāmmedhānām
Locativegavāmmedhe gavāmmedhayoḥ gavāmmedheṣu

Compound gavāmmedha -

Adverb -gavāmmedham -gavāmmedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria