Declension table of ?gavākṣita

Deva

NeuterSingularDualPlural
Nominativegavākṣitam gavākṣite gavākṣitāni
Vocativegavākṣita gavākṣite gavākṣitāni
Accusativegavākṣitam gavākṣite gavākṣitāni
Instrumentalgavākṣitena gavākṣitābhyām gavākṣitaiḥ
Dativegavākṣitāya gavākṣitābhyām gavākṣitebhyaḥ
Ablativegavākṣitāt gavākṣitābhyām gavākṣitebhyaḥ
Genitivegavākṣitasya gavākṣitayoḥ gavākṣitānām
Locativegavākṣite gavākṣitayoḥ gavākṣiteṣu

Compound gavākṣita -

Adverb -gavākṣitam -gavākṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria