Declension table of gavākṣa

Deva

NeuterSingularDualPlural
Nominativegavākṣam gavākṣe gavākṣāṇi
Vocativegavākṣa gavākṣe gavākṣāṇi
Accusativegavākṣam gavākṣe gavākṣāṇi
Instrumentalgavākṣeṇa gavākṣābhyām gavākṣaiḥ
Dativegavākṣāya gavākṣābhyām gavākṣebhyaḥ
Ablativegavākṣāt gavākṣābhyām gavākṣebhyaḥ
Genitivegavākṣasya gavākṣayoḥ gavākṣāṇām
Locativegavākṣe gavākṣayoḥ gavākṣeṣu

Compound gavākṣa -

Adverb -gavākṣam -gavākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria