Declension table of gavākṣa

Deva

MasculineSingularDualPlural
Nominativegavākṣaḥ gavākṣau gavākṣāḥ
Vocativegavākṣa gavākṣau gavākṣāḥ
Accusativegavākṣam gavākṣau gavākṣān
Instrumentalgavākṣeṇa gavākṣābhyām gavākṣaiḥ gavākṣebhiḥ
Dativegavākṣāya gavākṣābhyām gavākṣebhyaḥ
Ablativegavākṣāt gavākṣābhyām gavākṣebhyaḥ
Genitivegavākṣasya gavākṣayoḥ gavākṣāṇām
Locativegavākṣe gavākṣayoḥ gavākṣeṣu

Compound gavākṣa -

Adverb -gavākṣam -gavākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria