Declension table of ?gavāgra

Deva

NeuterSingularDualPlural
Nominativegavāgram gavāgre gavāgrāṇi
Vocativegavāgra gavāgre gavāgrāṇi
Accusativegavāgram gavāgre gavāgrāṇi
Instrumentalgavāgreṇa gavāgrābhyām gavāgraiḥ
Dativegavāgrāya gavāgrābhyām gavāgrebhyaḥ
Ablativegavāgrāt gavāgrābhyām gavāgrebhyaḥ
Genitivegavāgrasya gavāgrayoḥ gavāgrāṇām
Locativegavāgre gavāgrayoḥ gavāgreṣu

Compound gavāgra -

Adverb -gavāgram -gavāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria