Declension table of ?gavādanī

Deva

FeminineSingularDualPlural
Nominativegavādanī gavādanyau gavādanyaḥ
Vocativegavādani gavādanyau gavādanyaḥ
Accusativegavādanīm gavādanyau gavādanīḥ
Instrumentalgavādanyā gavādanībhyām gavādanībhiḥ
Dativegavādanyai gavādanībhyām gavādanībhyaḥ
Ablativegavādanyāḥ gavādanībhyām gavādanībhyaḥ
Genitivegavādanyāḥ gavādanyoḥ gavādanīnām
Locativegavādanyām gavādanyoḥ gavādanīṣu

Compound gavādani - gavādanī -

Adverb -gavādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria