Declension table of ?gauśrāyaṇi

Deva

MasculineSingularDualPlural
Nominativegauśrāyaṇiḥ gauśrāyaṇī gauśrāyaṇayaḥ
Vocativegauśrāyaṇe gauśrāyaṇī gauśrāyaṇayaḥ
Accusativegauśrāyaṇim gauśrāyaṇī gauśrāyaṇīn
Instrumentalgauśrāyaṇinā gauśrāyaṇibhyām gauśrāyaṇibhiḥ
Dativegauśrāyaṇaye gauśrāyaṇibhyām gauśrāyaṇibhyaḥ
Ablativegauśrāyaṇeḥ gauśrāyaṇibhyām gauśrāyaṇibhyaḥ
Genitivegauśrāyaṇeḥ gauśrāyaṇyoḥ gauśrāyaṇīnām
Locativegauśrāyaṇau gauśrāyaṇyoḥ gauśrāyaṇiṣu

Compound gauśrāyaṇi -

Adverb -gauśrāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria