Declension table of ?gauśṛṅga

Deva

NeuterSingularDualPlural
Nominativegauśṛṅgam gauśṛṅge gauśṛṅgāṇi
Vocativegauśṛṅga gauśṛṅge gauśṛṅgāṇi
Accusativegauśṛṅgam gauśṛṅge gauśṛṅgāṇi
Instrumentalgauśṛṅgeṇa gauśṛṅgābhyām gauśṛṅgaiḥ
Dativegauśṛṅgāya gauśṛṅgābhyām gauśṛṅgebhyaḥ
Ablativegauśṛṅgāt gauśṛṅgābhyām gauśṛṅgebhyaḥ
Genitivegauśṛṅgasya gauśṛṅgayoḥ gauśṛṅgāṇām
Locativegauśṛṅge gauśṛṅgayoḥ gauśṛṅgeṣu

Compound gauśṛṅga -

Adverb -gauśṛṅgam -gauśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria