Declension table of ?gautamīya

Deva

NeuterSingularDualPlural
Nominativegautamīyam gautamīye gautamīyāni
Vocativegautamīya gautamīye gautamīyāni
Accusativegautamīyam gautamīye gautamīyāni
Instrumentalgautamīyena gautamīyābhyām gautamīyaiḥ
Dativegautamīyāya gautamīyābhyām gautamīyebhyaḥ
Ablativegautamīyāt gautamīyābhyām gautamīyebhyaḥ
Genitivegautamīyasya gautamīyayoḥ gautamīyānām
Locativegautamīye gautamīyayoḥ gautamīyeṣu

Compound gautamīya -

Adverb -gautamīyam -gautamīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria