Declension table of gautamīputra

Deva

MasculineSingularDualPlural
Nominativegautamīputraḥ gautamīputrau gautamīputrāḥ
Vocativegautamīputra gautamīputrau gautamīputrāḥ
Accusativegautamīputram gautamīputrau gautamīputrān
Instrumentalgautamīputreṇa gautamīputrābhyām gautamīputraiḥ gautamīputrebhiḥ
Dativegautamīputrāya gautamīputrābhyām gautamīputrebhyaḥ
Ablativegautamīputrāt gautamīputrābhyām gautamīputrebhyaḥ
Genitivegautamīputrasya gautamīputrayoḥ gautamīputrāṇām
Locativegautamīputre gautamīputrayoḥ gautamīputreṣu

Compound gautamīputra -

Adverb -gautamīputram -gautamīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria