Declension table of ?gautamavana

Deva

NeuterSingularDualPlural
Nominativegautamavanam gautamavane gautamavanāni
Vocativegautamavana gautamavane gautamavanāni
Accusativegautamavanam gautamavane gautamavanāni
Instrumentalgautamavanena gautamavanābhyām gautamavanaiḥ
Dativegautamavanāya gautamavanābhyām gautamavanebhyaḥ
Ablativegautamavanāt gautamavanābhyām gautamavanebhyaḥ
Genitivegautamavanasya gautamavanayoḥ gautamavanānām
Locativegautamavane gautamavanayoḥ gautamavaneṣu

Compound gautamavana -

Adverb -gautamavanam -gautamavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria