Declension table of ?gautamārdhikā

Deva

FeminineSingularDualPlural
Nominativegautamārdhikā gautamārdhike gautamārdhikāḥ
Vocativegautamārdhike gautamārdhike gautamārdhikāḥ
Accusativegautamārdhikām gautamārdhike gautamārdhikāḥ
Instrumentalgautamārdhikayā gautamārdhikābhyām gautamārdhikābhiḥ
Dativegautamārdhikāyai gautamārdhikābhyām gautamārdhikābhyaḥ
Ablativegautamārdhikāyāḥ gautamārdhikābhyām gautamārdhikābhyaḥ
Genitivegautamārdhikāyāḥ gautamārdhikayoḥ gautamārdhikānām
Locativegautamārdhikāyām gautamārdhikayoḥ gautamārdhikāsu

Adverb -gautamārdhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria