Declension table of ?gautamārdhika

Deva

MasculineSingularDualPlural
Nominativegautamārdhikaḥ gautamārdhikau gautamārdhikāḥ
Vocativegautamārdhika gautamārdhikau gautamārdhikāḥ
Accusativegautamārdhikam gautamārdhikau gautamārdhikān
Instrumentalgautamārdhikena gautamārdhikābhyām gautamārdhikaiḥ gautamārdhikebhiḥ
Dativegautamārdhikāya gautamārdhikābhyām gautamārdhikebhyaḥ
Ablativegautamārdhikāt gautamārdhikābhyām gautamārdhikebhyaḥ
Genitivegautamārdhikasya gautamārdhikayoḥ gautamārdhikānām
Locativegautamārdhike gautamārdhikayoḥ gautamārdhikeṣu

Compound gautamārdhika -

Adverb -gautamārdhikam -gautamārdhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria