Declension table of ?gauryaśman

Deva

MasculineSingularDualPlural
Nominativegauryaśmā gauryaśmānau gauryaśmānaḥ
Vocativegauryaśman gauryaśmānau gauryaśmānaḥ
Accusativegauryaśmānam gauryaśmānau gauryaśmanaḥ
Instrumentalgauryaśmanā gauryaśmabhyām gauryaśmabhiḥ
Dativegauryaśmane gauryaśmabhyām gauryaśmabhyaḥ
Ablativegauryaśmanaḥ gauryaśmabhyām gauryaśmabhyaḥ
Genitivegauryaśmanaḥ gauryaśmanoḥ gauryaśmanām
Locativegauryaśmani gauryaśmanoḥ gauryaśmasu

Compound gauryaśma -

Adverb -gauryaśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria