Declension table of ?gauravitā

Deva

FeminineSingularDualPlural
Nominativegauravitā gauravite gauravitāḥ
Vocativegauravite gauravite gauravitāḥ
Accusativegauravitām gauravite gauravitāḥ
Instrumentalgauravitayā gauravitābhyām gauravitābhiḥ
Dativegauravitāyai gauravitābhyām gauravitābhyaḥ
Ablativegauravitāyāḥ gauravitābhyām gauravitābhyaḥ
Genitivegauravitāyāḥ gauravitayoḥ gauravitānām
Locativegauravitāyām gauravitayoḥ gauravitāsu

Adverb -gauravitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria