Declension table of ?gauravavatā

Deva

FeminineSingularDualPlural
Nominativegauravavatā gauravavate gauravavatāḥ
Vocativegauravavate gauravavate gauravavatāḥ
Accusativegauravavatām gauravavate gauravavatāḥ
Instrumentalgauravavatayā gauravavatābhyām gauravavatābhiḥ
Dativegauravavatāyai gauravavatābhyām gauravavatābhyaḥ
Ablativegauravavatāyāḥ gauravavatābhyām gauravavatābhyaḥ
Genitivegauravavatāyāḥ gauravavatayoḥ gauravavatānām
Locativegauravavatāyām gauravavatayoḥ gauravavatāsu

Adverb -gauravavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria