Declension table of ?gauravavat

Deva

NeuterSingularDualPlural
Nominativegauravavat gauravavantī gauravavatī gauravavanti
Vocativegauravavat gauravavantī gauravavatī gauravavanti
Accusativegauravavat gauravavantī gauravavatī gauravavanti
Instrumentalgauravavatā gauravavadbhyām gauravavadbhiḥ
Dativegauravavate gauravavadbhyām gauravavadbhyaḥ
Ablativegauravavataḥ gauravavadbhyām gauravavadbhyaḥ
Genitivegauravavataḥ gauravavatoḥ gauravavatām
Locativegauravavati gauravavatoḥ gauravavatsu

Adverb -gauravavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria