Declension table of ?gauravavat

Deva

MasculineSingularDualPlural
Nominativegauravavān gauravavantau gauravavantaḥ
Vocativegauravavan gauravavantau gauravavantaḥ
Accusativegauravavantam gauravavantau gauravavataḥ
Instrumentalgauravavatā gauravavadbhyām gauravavadbhiḥ
Dativegauravavate gauravavadbhyām gauravavadbhyaḥ
Ablativegauravavataḥ gauravavadbhyām gauravavadbhyaḥ
Genitivegauravavataḥ gauravavatoḥ gauravavatām
Locativegauravavati gauravavatoḥ gauravavatsu

Compound gauravavat -

Adverb -gauravavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria