Declension table of ?gauravalāghavavicāra

Deva

MasculineSingularDualPlural
Nominativegauravalāghavavicāraḥ gauravalāghavavicārau gauravalāghavavicārāḥ
Vocativegauravalāghavavicāra gauravalāghavavicārau gauravalāghavavicārāḥ
Accusativegauravalāghavavicāram gauravalāghavavicārau gauravalāghavavicārān
Instrumentalgauravalāghavavicāreṇa gauravalāghavavicārābhyām gauravalāghavavicāraiḥ gauravalāghavavicārebhiḥ
Dativegauravalāghavavicārāya gauravalāghavavicārābhyām gauravalāghavavicārebhyaḥ
Ablativegauravalāghavavicārāt gauravalāghavavicārābhyām gauravalāghavavicārebhyaḥ
Genitivegauravalāghavavicārasya gauravalāghavavicārayoḥ gauravalāghavavicārāṇām
Locativegauravalāghavavicāre gauravalāghavavicārayoḥ gauravalāghavavicāreṣu

Compound gauravalāghavavicāra -

Adverb -gauravalāghavavicāram -gauravalāghavavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria