Declension table of ?gauravāhana

Deva

MasculineSingularDualPlural
Nominativegauravāhanaḥ gauravāhanau gauravāhanāḥ
Vocativegauravāhana gauravāhanau gauravāhanāḥ
Accusativegauravāhanam gauravāhanau gauravāhanān
Instrumentalgauravāhanena gauravāhanābhyām gauravāhanaiḥ gauravāhanebhiḥ
Dativegauravāhanāya gauravāhanābhyām gauravāhanebhyaḥ
Ablativegauravāhanāt gauravāhanābhyām gauravāhanebhyaḥ
Genitivegauravāhanasya gauravāhanayoḥ gauravāhanānām
Locativegauravāhane gauravāhanayoḥ gauravāhaneṣu

Compound gauravāhana -

Adverb -gauravāhanam -gauravāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria