Declension table of ?gaurasaktha

Deva

MasculineSingularDualPlural
Nominativegaurasakthaḥ gaurasakthau gaurasakthāḥ
Vocativegaurasaktha gaurasakthau gaurasakthāḥ
Accusativegaurasaktham gaurasakthau gaurasakthān
Instrumentalgaurasakthena gaurasakthābhyām gaurasakthaiḥ gaurasakthebhiḥ
Dativegaurasakthāya gaurasakthābhyām gaurasakthebhyaḥ
Ablativegaurasakthāt gaurasakthābhyām gaurasakthebhyaḥ
Genitivegaurasakthasya gaurasakthayoḥ gaurasakthānām
Locativegaurasakthe gaurasakthayoḥ gaurasaktheṣu

Compound gaurasaktha -

Adverb -gaurasaktham -gaurasakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria