Declension table of ?gaurapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativegaurapṛṣṭhaḥ gaurapṛṣṭhau gaurapṛṣṭhāḥ
Vocativegaurapṛṣṭha gaurapṛṣṭhau gaurapṛṣṭhāḥ
Accusativegaurapṛṣṭham gaurapṛṣṭhau gaurapṛṣṭhān
Instrumentalgaurapṛṣṭhena gaurapṛṣṭhābhyām gaurapṛṣṭhaiḥ gaurapṛṣṭhebhiḥ
Dativegaurapṛṣṭhāya gaurapṛṣṭhābhyām gaurapṛṣṭhebhyaḥ
Ablativegaurapṛṣṭhāt gaurapṛṣṭhābhyām gaurapṛṣṭhebhyaḥ
Genitivegaurapṛṣṭhasya gaurapṛṣṭhayoḥ gaurapṛṣṭhānām
Locativegaurapṛṣṭhe gaurapṛṣṭhayoḥ gaurapṛṣṭheṣu

Compound gaurapṛṣṭha -

Adverb -gaurapṛṣṭham -gaurapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria