Declension table of ?gauramṛga

Deva

MasculineSingularDualPlural
Nominativegauramṛgaḥ gauramṛgau gauramṛgāḥ
Vocativegauramṛga gauramṛgau gauramṛgāḥ
Accusativegauramṛgam gauramṛgau gauramṛgān
Instrumentalgauramṛgeṇa gauramṛgābhyām gauramṛgaiḥ gauramṛgebhiḥ
Dativegauramṛgāya gauramṛgābhyām gauramṛgebhyaḥ
Ablativegauramṛgāt gauramṛgābhyām gauramṛgebhyaḥ
Genitivegauramṛgasya gauramṛgayoḥ gauramṛgāṇām
Locativegauramṛge gauramṛgayoḥ gauramṛgeṣu

Compound gauramṛga -

Adverb -gauramṛgam -gauramṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria