Declension table of gaurakṣya

Deva

NeuterSingularDualPlural
Nominativegaurakṣyam gaurakṣye gaurakṣyāṇi
Vocativegaurakṣya gaurakṣye gaurakṣyāṇi
Accusativegaurakṣyam gaurakṣye gaurakṣyāṇi
Instrumentalgaurakṣyeṇa gaurakṣyābhyām gaurakṣyaiḥ
Dativegaurakṣyāya gaurakṣyābhyām gaurakṣyebhyaḥ
Ablativegaurakṣyāt gaurakṣyābhyām gaurakṣyebhyaḥ
Genitivegaurakṣyasya gaurakṣyayoḥ gaurakṣyāṇām
Locativegaurakṣye gaurakṣyayoḥ gaurakṣyeṣu

Compound gaurakṣya -

Adverb -gaurakṣyam -gaurakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria