Declension table of ?gaurāhika

Deva

MasculineSingularDualPlural
Nominativegaurāhikaḥ gaurāhikau gaurāhikāḥ
Vocativegaurāhika gaurāhikau gaurāhikāḥ
Accusativegaurāhikam gaurāhikau gaurāhikān
Instrumentalgaurāhikeṇa gaurāhikābhyām gaurāhikaiḥ gaurāhikebhiḥ
Dativegaurāhikāya gaurāhikābhyām gaurāhikebhyaḥ
Ablativegaurāhikāt gaurāhikābhyām gaurāhikebhyaḥ
Genitivegaurāhikasya gaurāhikayoḥ gaurāhikāṇām
Locativegaurāhike gaurāhikayoḥ gaurāhikeṣu

Compound gaurāhika -

Adverb -gaurāhikam -gaurāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria