Declension table of gaurāṅga

Deva

MasculineSingularDualPlural
Nominativegaurāṅgaḥ gaurāṅgau gaurāṅgāḥ
Vocativegaurāṅga gaurāṅgau gaurāṅgāḥ
Accusativegaurāṅgam gaurāṅgau gaurāṅgān
Instrumentalgaurāṅgeṇa gaurāṅgābhyām gaurāṅgaiḥ gaurāṅgebhiḥ
Dativegaurāṅgāya gaurāṅgābhyām gaurāṅgebhyaḥ
Ablativegaurāṅgāt gaurāṅgābhyām gaurāṅgebhyaḥ
Genitivegaurāṅgasya gaurāṅgayoḥ gaurāṅgāṇām
Locativegaurāṅge gaurāṅgayoḥ gaurāṅgeṣu

Compound gaurāṅga -

Adverb -gaurāṅgam -gaurāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria