Declension table of ?gaupuccha

Deva

MasculineSingularDualPlural
Nominativegaupucchaḥ gaupucchau gaupucchāḥ
Vocativegaupuccha gaupucchau gaupucchāḥ
Accusativegaupuccham gaupucchau gaupucchān
Instrumentalgaupucchena gaupucchābhyām gaupucchaiḥ gaupucchebhiḥ
Dativegaupucchāya gaupucchābhyām gaupucchebhyaḥ
Ablativegaupucchāt gaupucchābhyām gaupucchebhyaḥ
Genitivegaupucchasya gaupucchayoḥ gaupucchānām
Locativegaupucche gaupucchayoḥ gaupuccheṣu

Compound gaupuccha -

Adverb -gaupuccham -gaupucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria