Declension table of ?gaumatī

Deva

FeminineSingularDualPlural
Nominativegaumatī gaumatyau gaumatyaḥ
Vocativegaumati gaumatyau gaumatyaḥ
Accusativegaumatīm gaumatyau gaumatīḥ
Instrumentalgaumatyā gaumatībhyām gaumatībhiḥ
Dativegaumatyai gaumatībhyām gaumatībhyaḥ
Ablativegaumatyāḥ gaumatībhyām gaumatībhyaḥ
Genitivegaumatyāḥ gaumatyoḥ gaumatīnām
Locativegaumatyām gaumatyoḥ gaumatīṣu

Compound gaumati - gaumatī -

Adverb -gaumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria