Declension table of ?gaumatā

Deva

FeminineSingularDualPlural
Nominativegaumatā gaumate gaumatāḥ
Vocativegaumate gaumate gaumatāḥ
Accusativegaumatām gaumate gaumatāḥ
Instrumentalgaumatayā gaumatābhyām gaumatābhiḥ
Dativegaumatāyai gaumatābhyām gaumatābhyaḥ
Ablativegaumatāyāḥ gaumatābhyām gaumatābhyaḥ
Genitivegaumatāyāḥ gaumatayoḥ gaumatānām
Locativegaumatāyām gaumatayoḥ gaumatāsu

Adverb -gaumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria