Declension table of ?gaulāṅkāyana

Deva

MasculineSingularDualPlural
Nominativegaulāṅkāyanaḥ gaulāṅkāyanau gaulāṅkāyanāḥ
Vocativegaulāṅkāyana gaulāṅkāyanau gaulāṅkāyanāḥ
Accusativegaulāṅkāyanam gaulāṅkāyanau gaulāṅkāyanān
Instrumentalgaulāṅkāyanena gaulāṅkāyanābhyām gaulāṅkāyanaiḥ gaulāṅkāyanebhiḥ
Dativegaulāṅkāyanāya gaulāṅkāyanābhyām gaulāṅkāyanebhyaḥ
Ablativegaulāṅkāyanāt gaulāṅkāyanābhyām gaulāṅkāyanebhyaḥ
Genitivegaulāṅkāyanasya gaulāṅkāyanayoḥ gaulāṅkāyanānām
Locativegaulāṅkāyane gaulāṅkāyanayoḥ gaulāṅkāyaneṣu

Compound gaulāṅkāyana -

Adverb -gaulāṅkāyanam -gaulāṅkāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria