Declension table of ?gaukakṣyāyaṇi

Deva

MasculineSingularDualPlural
Nominativegaukakṣyāyaṇiḥ gaukakṣyāyaṇī gaukakṣyāyaṇayaḥ
Vocativegaukakṣyāyaṇe gaukakṣyāyaṇī gaukakṣyāyaṇayaḥ
Accusativegaukakṣyāyaṇim gaukakṣyāyaṇī gaukakṣyāyaṇīn
Instrumentalgaukakṣyāyaṇinā gaukakṣyāyaṇibhyām gaukakṣyāyaṇibhiḥ
Dativegaukakṣyāyaṇaye gaukakṣyāyaṇibhyām gaukakṣyāyaṇibhyaḥ
Ablativegaukakṣyāyaṇeḥ gaukakṣyāyaṇibhyām gaukakṣyāyaṇibhyaḥ
Genitivegaukakṣyāyaṇeḥ gaukakṣyāyaṇyoḥ gaukakṣyāyaṇīnām
Locativegaukakṣyāyaṇau gaukakṣyāyaṇyoḥ gaukakṣyāyaṇiṣu

Compound gaukakṣyāyaṇi -

Adverb -gaukakṣyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria