Declension table of ?gaukakṣyāyaṇa

Deva

MasculineSingularDualPlural
Nominativegaukakṣyāyaṇaḥ gaukakṣyāyaṇau gaukakṣyāyaṇāḥ
Vocativegaukakṣyāyaṇa gaukakṣyāyaṇau gaukakṣyāyaṇāḥ
Accusativegaukakṣyāyaṇam gaukakṣyāyaṇau gaukakṣyāyaṇān
Instrumentalgaukakṣyāyaṇena gaukakṣyāyaṇābhyām gaukakṣyāyaṇaiḥ gaukakṣyāyaṇebhiḥ
Dativegaukakṣyāyaṇāya gaukakṣyāyaṇābhyām gaukakṣyāyaṇebhyaḥ
Ablativegaukakṣyāyaṇāt gaukakṣyāyaṇābhyām gaukakṣyāyaṇebhyaḥ
Genitivegaukakṣyāyaṇasya gaukakṣyāyaṇayoḥ gaukakṣyāyaṇānām
Locativegaukakṣyāyaṇe gaukakṣyāyaṇayoḥ gaukakṣyāyaṇeṣu

Compound gaukakṣyāyaṇa -

Adverb -gaukakṣyāyaṇam -gaukakṣyāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria