Declension table of ?gaukakṣyāputra

Deva

MasculineSingularDualPlural
Nominativegaukakṣyāputraḥ gaukakṣyāputrau gaukakṣyāputrāḥ
Vocativegaukakṣyāputra gaukakṣyāputrau gaukakṣyāputrāḥ
Accusativegaukakṣyāputram gaukakṣyāputrau gaukakṣyāputrān
Instrumentalgaukakṣyāputreṇa gaukakṣyāputrābhyām gaukakṣyāputraiḥ gaukakṣyāputrebhiḥ
Dativegaukakṣyāputrāya gaukakṣyāputrābhyām gaukakṣyāputrebhyaḥ
Ablativegaukakṣyāputrāt gaukakṣyāputrābhyām gaukakṣyāputrebhyaḥ
Genitivegaukakṣyāputrasya gaukakṣyāputrayoḥ gaukakṣyāputrāṇām
Locativegaukakṣyāputre gaukakṣyāputrayoḥ gaukakṣyāputreṣu

Compound gaukakṣyāputra -

Adverb -gaukakṣyāputram -gaukakṣyāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria