Declension table of ?gaukakṣyāpati

Deva

MasculineSingularDualPlural
Nominativegaukakṣyāpatiḥ gaukakṣyāpatī gaukakṣyāpatayaḥ
Vocativegaukakṣyāpate gaukakṣyāpatī gaukakṣyāpatayaḥ
Accusativegaukakṣyāpatim gaukakṣyāpatī gaukakṣyāpatīn
Instrumentalgaukakṣyāpatinā gaukakṣyāpatibhyām gaukakṣyāpatibhiḥ
Dativegaukakṣyāpataye gaukakṣyāpatibhyām gaukakṣyāpatibhyaḥ
Ablativegaukakṣyāpateḥ gaukakṣyāpatibhyām gaukakṣyāpatibhyaḥ
Genitivegaukakṣyāpateḥ gaukakṣyāpatyoḥ gaukakṣyāpatīnām
Locativegaukakṣyāpatau gaukakṣyāpatyoḥ gaukakṣyāpatiṣu

Compound gaukakṣyāpati -

Adverb -gaukakṣyāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria