Declension table of ?gauhya

Deva

NeuterSingularDualPlural
Nominativegauhyam gauhye gauhyāni
Vocativegauhya gauhye gauhyāni
Accusativegauhyam gauhye gauhyāni
Instrumentalgauhyena gauhyābhyām gauhyaiḥ
Dativegauhyāya gauhyābhyām gauhyebhyaḥ
Ablativegauhyāt gauhyābhyām gauhyebhyaḥ
Genitivegauhyasya gauhyayoḥ gauhyānām
Locativegauhye gauhyayoḥ gauhyeṣu

Compound gauhya -

Adverb -gauhyam -gauhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria