Declension table of ?gaudhūmī

Deva

FeminineSingularDualPlural
Nominativegaudhūmī gaudhūmyau gaudhūmyaḥ
Vocativegaudhūmi gaudhūmyau gaudhūmyaḥ
Accusativegaudhūmīm gaudhūmyau gaudhūmīḥ
Instrumentalgaudhūmyā gaudhūmībhyām gaudhūmībhiḥ
Dativegaudhūmyai gaudhūmībhyām gaudhūmībhyaḥ
Ablativegaudhūmyāḥ gaudhūmībhyām gaudhūmībhyaḥ
Genitivegaudhūmyāḥ gaudhūmyoḥ gaudhūmīnām
Locativegaudhūmyām gaudhūmyoḥ gaudhūmīṣu

Compound gaudhūmi - gaudhūmī -

Adverb -gaudhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria