Declension table of ?gaudhūma

Deva

NeuterSingularDualPlural
Nominativegaudhūmam gaudhūme gaudhūmāni
Vocativegaudhūma gaudhūme gaudhūmāni
Accusativegaudhūmam gaudhūme gaudhūmāni
Instrumentalgaudhūmena gaudhūmābhyām gaudhūmaiḥ
Dativegaudhūmāya gaudhūmābhyām gaudhūmebhyaḥ
Ablativegaudhūmāt gaudhūmābhyām gaudhūmebhyaḥ
Genitivegaudhūmasya gaudhūmayoḥ gaudhūmānām
Locativegaudhūme gaudhūmayoḥ gaudhūmeṣu

Compound gaudhūma -

Adverb -gaudhūmam -gaudhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria