Declension table of ?gaudhūma

Deva

MasculineSingularDualPlural
Nominativegaudhūmaḥ gaudhūmau gaudhūmāḥ
Vocativegaudhūma gaudhūmau gaudhūmāḥ
Accusativegaudhūmam gaudhūmau gaudhūmān
Instrumentalgaudhūmena gaudhūmābhyām gaudhūmaiḥ gaudhūmebhiḥ
Dativegaudhūmāya gaudhūmābhyām gaudhūmebhyaḥ
Ablativegaudhūmāt gaudhūmābhyām gaudhūmebhyaḥ
Genitivegaudhūmasya gaudhūmayoḥ gaudhūmānām
Locativegaudhūme gaudhūmayoḥ gaudhūmeṣu

Compound gaudhūma -

Adverb -gaudhūmam -gaudhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria